B 360-35 Aurdhvadehikapaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 360/35
Title: Aurdhvadehikapaddhati
Dimensions: 23 x 10.6 cm x 48 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1031
Remarks:


Reel No. B 360-35 Inventory No. 5390

Title Aurdhvadehikapaddhati

Remarks An alternative title of the text is the Antyeṣṭhipaddhati.

Author Nārāyaṇa Bhaṭṭa

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.0 x 10.6 cm

Folios 47

Lines per Folio 9–11

Foliation figures on the verso; in the upper left-hand margin under the abbreviation antyeṣṭi. and in the lower right-hand margin under the word rāma

Scribe Cintāmaṇi Bhaṭṭa

Date of Copying SAM 1700

Place of Copying Mathurā

Place of Deposit NAK

Accession No. 5/1031

Manuscript Features

The folio number 23 has been assigned twice to the two successive folios.

Fol. 26 is missing.

There are two exposures of fols. 23v–24r (the second 23).

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

bhaṭṭarāmeśvarasuto bhaṭṭanārāyaṇaḥ sudhīḥ |

natvā śivau saṃvicārya tanute [ʼ]ṃtyeṣṭipaddhatiṃ |

āsannamaraṇaṃ pitrādikaṃ putrādi[s] tīrthe nitvā prāyaścittaṃ kārayet || tadīyaṃ vā svayaṃ kuryāt || (fol. 1v1–3)

End

prāyaścittaṃ caritvā tu śuddhyaṃti pāpakāriṇaḥ |

dagdhā tu garbhasaṃyuktā trir abdaṃ kṛcchram ācaret ||

ityādigraṃthāṃtarato [ʼ]vagaṃtavyaṃ ||      ||

[bhaṭṭa]rāmeśvarasuto bhaṭṭanārāyaṇaḥ sudhīḥ ||

vyadhatta rucitāṃ kāśyām aurdhvadehikapaddhatiṃ ||

āśvalāyanamārgeṇa saṃti paddhatayaḥ śataṃ |

tābhyas tv a[s]yā viśeṣo yaḥ paṃḍitaiḥ so ʼvadhāryatāṃ ||     ||      ||      || (fol. 48r2–6)

Colophon

iti bhaṭṭarāmeśvarasūnunārāyaṇabhaṭṭakṛtāyāṃ aurdhvadehikapaddhatau maraṇavidhānāni || saṃvat 1700 naṃdanasaṃvatsare caitrakṛṣṇadaśamyāṃ budhavāsare likhitam idaṃ pustakaṃ śrīkṛṣṇabhaṭṭātmajaciṃtāmaṇibhaṭṭena mathurāyāṃ svārthaṃ parārthaṃ ca ||       ||

śubhaṃ bhavatu ||       || ❁ || ❁ || (fol. 48r6–8)

Microfilm Details

Reel No. B 360/35

Date of Filming 02-11-1972

Exposures 51

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 26-03-2010

Bibliography